主 as'vas
呼 as'va
対 as'vam
具 as'vena
為 as'va-ya
奪 as'va-t
属 as'vasya
処 as've

主 as'va-s
呼 as'va-s
対 as'va-n
具 as'vais
為 as'vebhyas
奪 as'vebhyas
属 as'va-na-m
処 as'ves.u

主 sena-
呼 sene
対 sena-m
具 senaya-
為 sena-yai
奪 sena-ya-s
属 sena-ya-s
処 sena-ya-m

主 sena-s
呼 sena-s
対 sena-s
具 sena-bhis
為 sena-bhyas
奪 sena-bhyas
属 sena-na-m
処 sena-su

主 alis
呼 ale
対 alim
具 alina-
為 alaye
奪 ales
属 ales
処 alau

主 alayas
呼 alayas
対 ali-n
具 alibhis
為 alibhyas
奪 alibhyas
属 ali-na-m
処 alis.u

主 pas'us
呼 pas'o
対 pas'um
具 pas'una-
為 pas'ave
奪 pas'os
属 pas'os
処 pas'au

主 pas'avas
呼 pas'avas
対 pas'u-n
具 pas'ubhis
為 pas'ubhyas
奪 pas'ubhyas
属 pas'u-na-m
処 pas'us.u

主 da-ta-
呼 da-tar
対 da-ta-ram
具 da-tra-
為 da-tre
奪 da-tur
属 da-tur
処 da-tari

主 da-ta-ras
呼 da-ta-ras
対 da-tr-n
具 da-trbhis
為 da-trbhyas
奪 da-trbhyas
属 da-tr-na-m
処 da-trsu

主 dhi-s
呼 dhi-s
対 dhiyam
具 dhiya-
為 dhiye,dhiyai
奪 dhiyas,dhiya-s
属 dhiyas,dhiya-s
処 dhiyi,dhiya-m

主 dhiyas
呼 dhiyas
対 dhiyas
具 dhi-bhis
為 dhi-bhyas
奪 dhi-bhyas
属 dhiya-m,dhi-na-m
処 dhi-su

主 bhu-s
呼 bhu-s
対 bhuvam
具 bhuva-
為 bhue,bhuvai
奪 bhuvas,bhuva-s
属 bhuvas,bhuva-s
処 bhuvi,bhuva-m

主 bhuvas
呼 bhuvas
対 bhuvas
具 bhu-bhis
為 bhu-bhyas
奪 bhu-bhyas
属 bhuva-m,bhu-na-m
処 bhu-su

vya-dhitasyaus.adham pathyam ni-rujas tu kim aus.adhaih

lubdhebhyah sarvato bhayam dr.s.t.am
lubdhebhyas 奪格複数

pra-yena sa-dhuvrtti-na-m astha-yinyo vipattayah
astha-yinyas astha-yin 複数主格 永遠でない
vipattayas vipatti 複数主格 misfortune

upades'o hi mu-rkha-n.a-m prakopa-ya na s'antaye

jaya
jaya-mi,jayasi,jayati
jaya-mas,jayatha,jayanti

反射態
jaye,jayase,jayate
jaya-mahe,jayadhve,jayante

直接法過去
ajayam,ajayas,ajayat
ajaya-ma,ajayata,ajayan

反射態
ajaye,ajayatha-s,ajayata
ajaya-mahi,ajayadhvam,ajayanta

願望法 jayeyam,jayes,jayet
jayema,jayeta,jayeyur

jayeya,jayetha-s,jayeta
jayemahi,jayedhvam,jayeran

命令法
jaya-ni,jaya,jayatu
jaya-ma,jayata,jayantu

jayai,jayasva,jayata-m
jaya-mahai,jayadhvam,jayanta-m